Sunday, December 16, 2012

BSS Prātaḥ 27-28


इत्थमियं बहुभिः कृतबोधा स्वाच्छयनादुदतिष्ठदनल्पात् ।
तामथ वीक्ष्य सुपीत-पटाङ्गीं शङ्कितहृन्मुखरेदमुवाच ॥ २७ ॥
द्रुतकनक-सवर्णं सायमेतन् मुरारेर्वसनमुरसि दृष्टं यत् सखी ते बिभर्ति ।
किमिदमयि विशाखे! हा प्रमादः प्रमादो व्यवसितमिदमस्याः पश्य शुद्धान्वयायाः ॥ २८ ॥

ittham iyaṁ bahubhiḥ kṛta-bodhā svāc chayanād udatiṣṭhad analpāt |
tām atha vīkṣya supīta-paṭāṅgīṁ śaṅkita-hṛn-mukharedam uvāca || 27 ||
druta-kanaka-savarṇaṁ sāyam etan murārer vasanam urasi dṛṣṭaṁ yat sakhī te bibharti |
kim idam ayi viśākhe! hā pramādaḥ pramādo vyavasitam idam asyāḥ paśya śuddhānvayāyāḥ || 28 ||

     In this way, Rādhā was awakened by her sakhīs and then rose from her exquisite bed. When Mukharā saw her dressed in yellow clothing, she became suspicious and said, “Ayi Viśākhā! Look! What is this? Last evening I saw on Kṛṣṇa’s chest that same lustrous golden cloth that your sakhī is now wearing! Alas! What a calamity! What a disaster! What kind of behavior is this for a girl born of a pure family?” (Govinda-Līlāmṛtam 2.53-54)

Wednesday, December 5, 2012

BSS Prātaḥ 26


तदैवावसराभिज्ञा जग्राह रतिमञ्जरी ।
सखी वृन्दावनेश्वर्याः श्रीमच्चरण-पङ्कजम् ॥ २६ ॥

tadaivāvasarābhijñā jagrāha rati-mañjarī |
sakhī vṛndāvaneśvaryāḥ śrīmac-caraṇa-paṅkajam || 26 ||

     Seizing the opportunity, Rati Mañjarī then affectionately placed her hands upon Vṛndāvaneśvarī Śrī Rādhā’s lovely lotus feet. (Govinda-Līlāmṛtam 2.52)